E 1774-3(36) Dhvajāgrakeyūranāmadhāraṇī
Manuscript culture infobox
Filmed in: E 1774/3
Title: Dhvajāgrakeyūranāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:
Reel No. E 1774-3
Title Dhvajāgrakeyūranāmadhāraṇī
Subject Bauddha; Dhāraṇī
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 3 (fol. 153r6–155r6)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Excerpts
«Beginning:»
❖ oṃ namaḥ śrīsarvvajñāya || oṃ namo bhagavate sarvvamārabalapramathanāya tathāgatāyārhate samyaksaṃbuddhāya || namo bhagavatyai āryyadhvajāgrakeyūrājāyai(!) || evaṃ mayā śrutam ekasmin samaye bhagavān deveṣu trayatriṃśeṣu viharati sma ||
(fol. 153r6–153v1)
«End:»
māṃgalyaṃ pavitraṃ pāpanāgena śrīlakṣmī saṃsthāpitā bhaviṣyati || || idam avocad bhagavān āttamanās te śakradevendraḥ sarvāvatī parṣad bhagavato bhāṣitam abhyanandan iti || ||
(fol. 155r5–6)
«Colophon:»
āryyadhvajāgrakeyuranāmadhāraṇī parisapta(!) || || ye dharmā hetupra<ref>The rest of the stanza is omitted. </ref>|| śubham astu dhanavṛkasya || ||
(fol. 155r6)
<references/>
Microfilm Details
Reel No. E 1774-3
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 12-12-2012