E 1774-3(36) Dhvajāgrakeyūranāmadhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: Dhvajāgrakeyūranāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Dhvajāgrakeyūranāmadhāraṇī

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 3 (fol. 153r6–155r6)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

❖ oṃ namaḥ śrīsarvvajñāya || oṃ namo bhagavate sarvvamārabalapramathanāya tathāgatāyārhate samyaksaṃbuddhāya || namo bhagavatyai āryyadhvajāgrakeyūrājāyai(!) || evaṃ mayā śrutam ekasmin samaye bhagavān deveṣu trayatriṃśeṣu viharati sma ||

(fol. 153r6–153v1)


«End:»

māṃgalyaṃ pavitraṃ pāpanāgena śrīlakṣmī saṃsthāpitā bhaviṣyati || || idam avocad bhagavān āttamanās te śakradevendraḥ sarvāvatī parṣad bhagavato bhāṣitam abhyanandan iti || ||

(fol. 155r5–6)


«Colophon:»

āryyadhvajāgrakeyuranāmadhāraṇī parisapta(!) || || ye dharmā hetupra<ref>The rest of the stanza is omitted. </ref>|| śubham astu dhanavṛkasya || ||

(fol. 155r6)

<references/>


Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 12-12-2012